Original

कथं नु राजा वृद्धः स वने वसति निर्जने ।गान्धारी च महाभागा सा च कुन्ती पृथा कथम् ॥ ३ ॥

Segmented

कथम् नु राजा वृद्धः स वने वसति निर्जने गान्धारी च महाभागा सा च कुन्ती पृथा कथम्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
नु नु pos=i
राजा राजन् pos=n,g=m,c=1,n=s
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
वसति वस् pos=v,p=3,n=s,l=lat
निर्जने निर्जन pos=a,g=n,c=7,n=s
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
pos=i
महाभागा महाभाग pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
pos=i
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
पृथा पृथा pos=n,g=f,c=1,n=s
कथम् कथम् pos=i