Original

तथा पौरजनः सर्वः शोचन्नास्ते जनाधिपम् ।कुर्वाणाश्च कथास्तत्र ब्राह्मणा नृपतिं प्रति ॥ २ ॥

Segmented

तथा पौर-जनः सर्वः शोचन्न् आस्ते जनाधिपम् कुर्वाणाः च कथाः तत्र ब्राह्मणा नृपतिम् प्रति

Analysis

Word Lemma Parse
तथा तथा pos=i
पौर पौर pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
सर्वः सर्व pos=n,g=m,c=1,n=s
शोचन्न् शुच् pos=va,g=m,c=1,n=s,f=part
आस्ते आस् pos=v,p=3,n=s,l=lat
जनाधिपम् जनाधिप pos=n,g=m,c=2,n=s
कुर्वाणाः कृ pos=va,g=m,c=1,n=p,f=part
pos=i
कथाः कथा pos=n,g=f,c=2,n=p
तत्र तत्र pos=i
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
नृपतिम् नृपति pos=n,g=m,c=2,n=s
प्रति प्रति pos=i