Original

वैराट्यास्तु सुतं दृष्ट्वा पितरं ते परिक्षितम् ।धारयन्ति स्म ते प्राणांस्तव पूर्वपितामहाः ॥ १६ ॥

Segmented

वैराट्याः तु सुतम् दृष्ट्वा पितरम् ते परिक्षितम् धारयन्ति स्म ते प्राणान् ते पूर्व-पितामहाः

Analysis

Word Lemma Parse
वैराट्याः वैराटी pos=n,g=f,c=6,n=s
तु तु pos=i
सुतम् सुत pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
पितरम् पितृ pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
परिक्षितम् परिक्षित् pos=n,g=m,c=2,n=s
धारयन्ति धारय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
ते तद् pos=n,g=m,c=1,n=p
प्राणान् प्राण pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
पूर्व पूर्व pos=n,comp=y
पितामहाः पितामह pos=n,g=m,c=1,n=p