Original

द्रौपदी हतपुत्रा च सुभद्रा चैव भामिनी ।नातिप्रीतियुते देव्यौ तदास्तामप्रहृष्टवत् ॥ १५ ॥

Segmented

द्रौपदी हत-पुत्रा च सुभद्रा च एव भामिनी न अति प्रीति-युते देव्यौ तदा आस्ताम् अ प्रहृः-वत्

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
हत हन् pos=va,comp=y,f=part
पुत्रा पुत्र pos=n,g=f,c=1,n=s
pos=i
सुभद्रा सुभद्रा pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
भामिनी भामिनी pos=n,g=f,c=1,n=s
pos=i
अति अति pos=i
प्रीति प्रीति pos=n,comp=y
युते युत pos=a,g=f,c=1,n=d
देव्यौ देवी pos=n,g=f,c=1,n=d
तदा तदा pos=i
आस्ताम् अस् pos=v,p=3,n=d,l=lan
pos=i
प्रहृः प्रहृष् pos=va,comp=y,f=part
वत् वत् pos=i