Original

हतप्रवीरां पृथिवीं हतरत्नां च भारत ।सदैव चिन्तयन्तस्ते न निद्रामुपलेभिरे ॥ १४ ॥

Segmented

हत-प्रवीराम् पृथिवीम् हत-रत्नाम् च भारत सदा एव चिन्तयन्तः ते न निद्राम् उपलेभिरे

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
प्रवीराम् प्रवीर pos=n,g=f,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
हत हन् pos=va,comp=y,f=part
रत्नाम् रत्न pos=n,g=f,c=2,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
सदा सदा pos=i
एव एव pos=i
चिन्तयन्तः चिन्तय् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
pos=i
निद्राम् निद्रा pos=n,g=f,c=2,n=s
उपलेभिरे उपलभ् pos=v,p=3,n=p,l=lit