Original

अभिमन्योश्च बालस्य विनाशं रणमूर्धनि ।कर्णस्य च महाबाहोः संग्रामेष्वपलायिनः ॥ १२ ॥

Segmented

अभिमन्योः च बालस्य विनाशम् रण-मूर्ध्नि कर्णस्य च महा-बाहोः संग्रामेषु अपलायिनः

Analysis

Word Lemma Parse
अभिमन्योः अभिमन्यु pos=n,g=m,c=6,n=s
pos=i
बालस्य बाल pos=n,g=m,c=6,n=s
विनाशम् विनाश pos=n,g=m,c=2,n=s
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
pos=i
महा महत् pos=a,comp=y
बाहोः बाहु pos=n,g=m,c=6,n=s
संग्रामेषु संग्राम pos=n,g=m,c=7,n=p
अपलायिनः अपलायिन् pos=a,g=m,c=6,n=s