Original

नैषां बभूव संप्रीतिस्तान्विचिन्तयतां तदा ।न राज्ये न च नारीषु न वेदाध्ययने तथा ॥ १० ॥

Segmented

न एषाम् बभूव सम्प्रीतिः तान् विचिन्तयताम् तदा न राज्ये न च नारीषु न वेद-अध्ययने तथा

Analysis

Word Lemma Parse
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
बभूव भू pos=v,p=3,n=s,l=lit
सम्प्रीतिः सम्प्रीति pos=n,g=f,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
विचिन्तयताम् विचिन्तय् pos=va,g=m,c=6,n=p,f=part
तदा तदा pos=i
pos=i
राज्ये राज्य pos=n,g=n,c=7,n=s
pos=i
pos=i
नारीषु नारी pos=n,g=f,c=7,n=p
pos=i
वेद वेद pos=n,comp=y
अध्ययने अध्ययन pos=n,g=n,c=7,n=s
तथा तथा pos=i