Original

वैशंपायन उवाच ।वनं गते कौरवेन्द्रे दुःखशोकसमाहताः ।बभूवुः पाण्डवा राजन्मातृशोकेन चार्दिताः ॥ १ ॥

Segmented

वैशंपायन उवाच वनम् गते कौरव-इन्द्रे दुःख-शोक-समाहताः बभूवुः पाण्डवा राजन् मातृ-शोकेन च अर्दिताः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वनम् वन pos=n,g=n,c=2,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
कौरव कौरव pos=n,comp=y
इन्द्रे इन्द्र pos=n,g=m,c=7,n=s
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
समाहताः समाहन् pos=va,g=m,c=1,n=p,f=part
बभूवुः भू pos=v,p=3,n=p,l=lit
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
मातृ मातृ pos=n,comp=y
शोकेन शोक pos=n,g=m,c=3,n=s
pos=i
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part