Original

तत्रेयं धृतराष्ट्रस्य कथा समभवन्नृप ।तपसो दुश्चरस्यास्य यदयं तप्यते नृपः ॥ ९ ॥

Segmented

तत्र इयम् धृतराष्ट्रस्य कथा समभवत् नृप तपसो दुश्चरस्य अस्य यद् अयम् तप्यते नृपः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
कथा कथा pos=n,g=f,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
नृप नृप pos=n,g=m,c=8,n=s
तपसो तपस् pos=n,g=n,c=6,n=s
दुश्चरस्य दुश्चर pos=a,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
यद् यद् pos=n,g=n,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
तप्यते तप् pos=v,p=3,n=s,l=lat
नृपः नृप pos=n,g=m,c=1,n=s