Original

यदृच्छया शक्रसदो गत्वा शक्रं शचीपतिम् ।दृष्टवानस्मि राजर्षे तत्र पाण्डुं नराधिपम् ॥ ८ ॥

Segmented

यदृच्छया शक्र-सदः गत्वा शक्रम् शचीपतिम् दृष्टवान् अस्मि राज-ऋषे तत्र पाण्डुम् नराधिपम्

Analysis

Word Lemma Parse
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
शक्र शक्र pos=n,comp=y
सदः सदस् pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
शक्रम् शक्र pos=n,g=m,c=2,n=s
शचीपतिम् शचीपति pos=n,g=m,c=2,n=s
दृष्टवान् दृश् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
राज राजन् pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
पाण्डुम् पाण्डु pos=n,g=m,c=2,n=s
नराधिपम् नराधिप pos=n,g=m,c=2,n=s