Original

इत्युक्तो नारदस्तेन वाक्यं सर्वमनोनुगम् ।व्याजहार सतां मध्ये दिव्यदर्शी महातपाः ॥ ७ ॥

Segmented

इति उक्तवान् नारदः तेन वाक्यम् सर्व-मनोनुगम् व्याजहार सताम् मध्ये दिव्य-दर्शी महातपाः

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
नारदः नारद pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
मनोनुगम् मनोनुग pos=a,g=n,c=2,n=s
व्याजहार व्याहृ pos=v,p=3,n=s,l=lit
सताम् सत् pos=a,g=m,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
दिव्य दिव्य pos=a,comp=y
दर्शी दर्शिन् pos=a,g=m,c=1,n=s
महातपाः महातपस् pos=n,g=m,c=1,n=s