Original

स्थानमस्य क्षितिपतेः श्रोतुमिच्छाम्यहं विभो ।त्वत्तः कीदृक्कदा वेति तन्ममाचक्ष्व पृच्छतः ॥ ६ ॥

Segmented

स्थानम् अस्य क्षितिपतेः श्रोतुम् इच्छामि अहम् विभो त्वत्तः कीदृक् कदा वा इति तत् मे आचक्ष्व पृच्छतः

Analysis

Word Lemma Parse
स्थानम् स्थान pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
क्षितिपतेः क्षितिपति pos=n,g=m,c=6,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
विभो विभु pos=a,g=m,c=8,n=s
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
कीदृक् कीदृश् pos=a,g=n,c=1,n=s
कदा कदा pos=i
वा वा pos=i
इति इति pos=i
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
पृच्छतः प्रच्छ् pos=va,g=m,c=6,n=s,f=part