Original

उक्तवान्नृपतीनां त्वं महेन्द्रस्य सलोकताम् ।न त्वस्य नृपतेर्लोकाः कथितास्ते महामुने ॥ ५ ॥

Segmented

उक्तवान् नृपति त्वम् महा-इन्द्रस्य सलोकताम् न तु अस्य नृपतेः लोकाः कथिताः ते महा-मुने

Analysis

Word Lemma Parse
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
नृपति नृपति pos=n,g=m,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
सलोकताम् सलोकता pos=n,g=f,c=2,n=s
pos=i
तु तु pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
नृपतेः नृपति pos=n,g=m,c=6,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
कथिताः कथय् pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s