Original

सर्ववृत्तान्ततत्त्वज्ञो भवान्दिव्येन चक्षुषा ।युक्तः पश्यसि देवर्षे गतीर्वै विविधा नृणाम् ॥ ४ ॥

Segmented

सर्व-वृत्तान्त-तत्त्व-ज्ञः भवान् दिव्येन चक्षुषा युक्तः पश्यसि देव-ऋषे गतीः वै विविधा नृणाम्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
वृत्तान्त वृत्तान्त pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
दिव्येन दिव्य pos=a,g=n,c=3,n=s
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
पश्यसि पश् pos=v,p=2,n=s,l=lat
देव देव pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
गतीः गति pos=n,g=f,c=2,n=p
वै वै pos=i
विविधा विविध pos=a,g=f,c=2,n=p
नृणाम् नृ pos=n,g=,c=6,n=p