Original

अस्ति काचिद्विवक्षा तु मम तां गदतः शृणु ।धृतराष्ट्रं प्रति नृपं देवर्षे लोकपूजित ॥ ३ ॥

Segmented

अस्ति काचिद् विवक्षा तु मम ताम् गदतः शृणु धृतराष्ट्रम् प्रति नृपम् देव-ऋषे लोक-पूजित

Analysis

Word Lemma Parse
अस्ति अस् pos=v,p=3,n=s,l=lat
काचिद् कश्चित् pos=n,g=f,c=1,n=s
विवक्षा विवक्षा pos=n,g=f,c=1,n=s
तु तु pos=i
मम मद् pos=n,g=,c=6,n=s
ताम् तद् pos=n,g=f,c=2,n=s
गदतः गद् pos=va,g=m,c=6,n=s,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
नृपम् नृप pos=n,g=m,c=2,n=s
देव देव pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
लोक लोक pos=n,comp=y
पूजित पूजय् pos=va,g=m,c=8,n=s,f=part