Original

अहो भगवता श्रद्धा कुरुराजस्य वर्धिता ।सर्वस्य च जनस्यास्य मम चैव महाद्युते ॥ २ ॥

Segmented

अहो भगवता श्रद्धा कुरु-राजस्य वर्धिता सर्वस्य च जनस्य अस्य मम च एव महा-द्युति

Analysis

Word Lemma Parse
अहो अहो pos=i
भगवता भगवत् pos=a,g=m,c=3,n=s
श्रद्धा श्रद्धा pos=n,g=f,c=1,n=s
कुरु कुरु pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
वर्धिता वर्धय् pos=va,g=f,c=1,n=s,f=part
सर्वस्य सर्व pos=n,g=m,c=6,n=s
pos=i
जनस्य जन pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s