Original

एवं कथाभिरन्वास्य धृतराष्ट्रं मनीषिणः ।विप्रजग्मुर्यथाकामं ते सिद्धगतिमास्थिताः ॥ १६ ॥

Segmented

एवम् कथाभिः अन्वास्य धृतराष्ट्रम् मनीषिणः विप्रजग्मुः यथाकामम् ते सिद्ध-गतिम् आस्थिताः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
कथाभिः कथा pos=n,g=f,c=3,n=p
अन्वास्य अन्वास् pos=vi
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
विप्रजग्मुः विप्रगम् pos=v,p=3,n=p,l=lit
यथाकामम् यथाकाम pos=a,g=n,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
सिद्ध सिद्ध pos=n,comp=y
गतिम् गति pos=n,g=f,c=2,n=s
आस्थिताः आस्था pos=va,g=m,c=1,n=p,f=part