Original

इति ते तस्य तच्छ्रुत्वा देवर्षेर्मधुरं वचः ।सर्वे सुमनसः प्रीता बभूवुः स च पार्थिवः ॥ १५ ॥

Segmented

इति ते तस्य तत् श्रुत्वा देव-ऋषेः मधुरम् वचः सर्वे सुमनसः प्रीता बभूवुः स च पार्थिवः

Analysis

Word Lemma Parse
इति इति pos=i
ते तद् pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
देव देव pos=n,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
मधुरम् मधुर pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
सुमनसः सुमनस् pos=a,g=m,c=1,n=p
प्रीता प्री pos=va,g=m,c=1,n=p,f=part
बभूवुः भू pos=v,p=3,n=p,l=lit
तद् pos=n,g=m,c=1,n=s
pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s