Original

देवगुह्यमिदं प्रीत्या मया वः कथितं महत् ।भवन्तो हि श्रुतधनास्तपसा दग्धकिल्बिषाः ॥ १४ ॥

Segmented

देव-गुह्यम् इदम् प्रीत्या मया वः कथितम् महत् भवन्तो हि श्रुत-धनाः तपसा दग्ध-किल्बिषाः

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
गुह्यम् गुह्य pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
वः त्वद् pos=n,g=,c=2,n=p
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
महत् महत् pos=a,g=n,c=1,n=s
भवन्तो भवत् pos=a,g=m,c=1,n=p
हि हि pos=i
श्रुत श्रुत pos=n,comp=y
धनाः धन pos=n,g=m,c=1,n=p
तपसा तपस् pos=n,g=n,c=3,n=s
दग्ध दह् pos=va,comp=y,f=part
किल्बिषाः किल्बिष pos=n,g=m,c=1,n=p