Original

संचरिष्यति लोकांश्च देवगन्धर्वरक्षसाम् ।स्वच्छन्देनेति धर्मात्मा यन्मां त्वं परिपृच्छसि ॥ १३ ॥

Segmented

संचरिष्यति लोकान् च देव-गन्धर्व-रक्षसाम् स्व-छन्देन इति धर्म-आत्मा यत् माम् त्वम् परिपृच्छसि

Analysis

Word Lemma Parse
संचरिष्यति संचर् pos=v,p=3,n=s,l=lrt
लोकान् लोक pos=n,g=m,c=2,n=p
pos=i
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
स्व स्व pos=a,comp=y
छन्देन छन्द pos=n,g=m,c=3,n=s
इति इति pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
परिपृच्छसि परिप्रच्छ् pos=v,p=2,n=s,l=lat