Original

कामगेन विमानेन दिव्याभरणभूषितः ।ऋषिपुत्रो महाभागस्तपसा दग्धकिल्बिषः ॥ १२ ॥

Segmented

कामगेन विमानेन दिव्य-आभरण-भूषितः ऋषि-पुत्रः महाभागः तपसा दग्ध-किल्बिषः

Analysis

Word Lemma Parse
कामगेन कामग pos=a,g=n,c=3,n=s
विमानेन विमान pos=n,g=n,c=3,n=s
दिव्य दिव्य pos=a,comp=y
आभरण आभरण pos=n,comp=y
भूषितः भूषय् pos=va,g=m,c=1,n=s,f=part
ऋषि ऋषि pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
महाभागः महाभाग pos=a,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
दग्ध दह् pos=va,comp=y,f=part
किल्बिषः किल्बिष pos=n,g=m,c=1,n=s