Original

ततः कुबेरभवनं गान्धारीसहितो नृपः ।विहर्ता धृतराष्ट्रोऽयं राजराजाभिपूजितः ॥ ११ ॥

Segmented

ततः कुबेर-भवनम् गान्धारी-सहितः नृपः विहर्ता धृतराष्ट्रो ऽयम् राज-राज-अभिपूजितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कुबेर कुबेर pos=n,comp=y
भवनम् भवन pos=n,g=n,c=2,n=s
गान्धारी गान्धारी pos=n,comp=y
सहितः सहित pos=a,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
विहर्ता विहृ pos=v,p=3,n=s,l=lrt
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
राज राजन् pos=n,comp=y
अभिपूजितः अभिपूजय् pos=va,g=m,c=1,n=s,f=part