Original

तत्राहमिदमश्रौषं शक्रस्य वदतो नृप ।वर्षाणि त्रीणि शिष्टानि राज्ञोऽस्य परमायुषः ॥ १० ॥

Segmented

तत्र अहम् इदम् अश्रौषम् शक्रस्य वदतो नृप वर्षाणि त्रीणि शिष्टानि राज्ञो ऽस्य परम-आयुषः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अहम् मद् pos=n,g=,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
शक्रस्य शक्र pos=n,g=m,c=6,n=s
वदतो वद् pos=va,g=m,c=6,n=s,f=part
नृप नृप pos=n,g=m,c=8,n=s
वर्षाणि वर्ष pos=n,g=n,c=1,n=p
त्रीणि त्रि pos=n,g=n,c=1,n=p
शिष्टानि शास् pos=va,g=n,c=1,n=p,f=part
राज्ञो राजन् pos=n,g=m,c=6,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
परम परम pos=a,comp=y
आयुषः आयुस् pos=n,g=m,c=6,n=s