Original

वैशंपायन उवाच ।नारदस्य तु तद्वाक्यं प्रशशंसुर्द्विजोत्तमाः ।शतयूपस्तु राजर्षिर्नारदं वाक्यमब्रवीत् ॥ १ ॥

Segmented

वैशंपायन उवाच नारदस्य तु तद् वाक्यम् प्रशशंसुः द्विजोत्तमाः शतयूपः तु राज-ऋषिः नारदम् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नारदस्य नारद pos=n,g=m,c=6,n=s
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
प्रशशंसुः प्रशंस् pos=v,p=3,n=p,l=lit
द्विजोत्तमाः द्विजोत्तम pos=n,g=m,c=1,n=p
शतयूपः शतयूप pos=n,g=m,c=1,n=s
तु तु pos=i
राज राजन् pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
नारदम् नारद pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan