Original

स पुत्रे राज्यमासज्य ज्येष्ठे परमधार्मिके ।सहस्रचित्यो धर्मात्मा प्रविवेश वनं नृपः ॥ ७ ॥

Segmented

स पुत्रे राज्यम् आसज्य ज्येष्ठे परम-धार्मिके सहस्रचित्यो धर्म-आत्मा प्रविवेश वनम् नृपः

Analysis

Word Lemma Parse
pos=i
पुत्रे पुत्र pos=n,g=m,c=7,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
आसज्य आसञ्ज् pos=vi
ज्येष्ठे ज्येष्ठ pos=a,g=m,c=7,n=s
परम परम pos=a,comp=y
धार्मिके धार्मिक pos=a,g=m,c=7,n=s
सहस्रचित्यो सहस्रचित्य pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
वनम् वन pos=n,g=n,c=2,n=s
नृपः नृप pos=n,g=m,c=1,n=s