Original

पुरा प्रजापतिसमो राजासीदकुतोभयः ।सहस्रचित्य इत्युक्तः शतयूपपितामहः ॥ ६ ॥

Segmented

पुरा प्रजापति-समः राजा आसीत् अकुतोभयः सहस्रचित्य इति उक्तवान् शतयूप-पितामहः

Analysis

Word Lemma Parse
पुरा पुरा pos=i
प्रजापति प्रजापति pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
अकुतोभयः अकुतोभय pos=a,g=m,c=1,n=s
सहस्रचित्य सहस्रचित्य pos=n,g=m,c=1,n=s
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
शतयूप शतयूप pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s