Original

कथान्तरे तु कस्मिंश्चिद्देवर्षिर्नारदस्तदा ।कथामिमामकथयत्सर्वप्रत्यक्षदर्शिवान् ॥ ५ ॥

Segmented

कथा-अन्तरे तु कस्मिंश्चिद् देव-ऋषिः नारदः तदा कथाम् इमाम् अकथयत् सर्व-प्रत्यक्ष-दर्शिवत्

Analysis

Word Lemma Parse
कथा कथा pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
तु तु pos=i
कस्मिंश्चिद् कश्चित् pos=n,g=n,c=7,n=s
देव देव pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
नारदः नारद pos=n,g=m,c=1,n=s
तदा तदा pos=i
कथाम् कथा pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
अकथयत् कथय् pos=v,p=3,n=s,l=lan
सर्व सर्व pos=n,comp=y
प्रत्यक्ष प्रत्यक्ष pos=a,comp=y
दर्शिवत् दर्शिवत् pos=a,g=m,c=1,n=s