Original

तत्र धर्म्याः कथास्तात चक्रुस्ते परमर्षयः ।रमयन्तो महात्मानं धृतराष्ट्रं जनाधिपम् ॥ ४ ॥

Segmented

तत्र धर्म्याः कथाः तात चक्रुः ते परम-ऋषयः रमयन्तो महात्मानम् धृतराष्ट्रम् जनाधिपम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
धर्म्याः धर्म्य pos=a,g=f,c=2,n=p
कथाः कथा pos=n,g=f,c=2,n=p
तात तात pos=n,g=m,c=8,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
रमयन्तो रमय् pos=va,g=m,c=1,n=p,f=part
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
जनाधिपम् जनाधिप pos=n,g=m,c=2,n=s