Original

तथा सर्वे नारदं विप्रसंघाः संपूजयामासुरतीव राजन् ।राज्ञः प्रीत्या धृतराष्ट्रस्य ते वै पुनः पुनः समहृष्टास्तदानीम् ॥ २२ ॥

Segmented

तथा सर्वे नारदम् विप्र-संघाः संपूजयामासुः अतीव राजन् राज्ञः प्रीत्या धृतराष्ट्रस्य ते वै पुनः पुनः सम-हृष्टाः तदानीम्

Analysis

Word Lemma Parse
तथा तथा pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
नारदम् नारद pos=n,g=m,c=2,n=s
विप्र विप्र pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
संपूजयामासुः सम्पूजय् pos=v,p=3,n=p,l=lit
अतीव अतीव pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
सम सम pos=n,comp=y
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
तदानीम् तदानीम् pos=i