Original

एतच्छ्रुत्वा कौरवेन्द्रो महात्मा सहैव पत्न्या प्रीतिमान्प्रत्यगृह्णात् ।विद्वान्वाक्यं नारदस्य प्रशस्य चक्रे पूजां चातुलां नारदाय ॥ २१ ॥

Segmented

एतत् श्रुत्वा कौरव-इन्द्रः महात्मा सह एव पत्न्या प्रीतिमान् प्रत्यगृह्णात् विद्वान् वाक्यम् नारदस्य प्रशस्य चक्रे पूजाम् च अतुलाम् नारदाय

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
कौरव कौरव pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
सह सह pos=i
एव एव pos=i
पत्न्या पत्नी pos=n,g=f,c=3,n=s
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
प्रत्यगृह्णात् प्रतिग्रह् pos=v,p=3,n=s,l=lan
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
नारदस्य नारद pos=n,g=m,c=6,n=s
प्रशस्य प्रशंस् pos=vi
चक्रे कृ pos=v,p=3,n=s,l=lit
पूजाम् पूजा pos=n,g=f,c=2,n=s
pos=i
अतुलाम् अतुल pos=a,g=f,c=2,n=s
नारदाय नारद pos=n,g=m,c=4,n=s