Original

द्वैपायनः सशिष्यश्च सिद्धाश्चान्ये मनीषिणः ।शतयूपश्च राजर्षिर्वृद्धः परमधार्मिकः ॥ २ ॥

Segmented

द्वैपायनः स शिष्यः च सिद्धाः च अन्ये मनीषिणः शतयूपः च राज-ऋषिः वृद्धः परम-धार्मिकः

Analysis

Word Lemma Parse
द्वैपायनः द्वैपायन pos=n,g=m,c=1,n=s
pos=i
शिष्यः शिष्य pos=n,g=m,c=1,n=s
pos=i
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
शतयूपः शतयूप pos=n,g=m,c=1,n=s
pos=i
राज राजन् pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
परम परम pos=a,comp=y
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s