Original

युधिष्ठिरस्य जननी स हि धर्मः सनातनः ।वयमेतत्प्रपश्यामो नृपते दिव्यचक्षुषा ॥ १९ ॥

Segmented

युधिष्ठिरस्य जननी स हि धर्मः सनातनः वयम् एतत् प्रपश्यामो नृपते दिव्य-चक्षुषा

Analysis

Word Lemma Parse
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
जननी जननी pos=n,g=f,c=1,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
वयम् मद् pos=n,g=,c=1,n=p
एतत् एतद् pos=n,g=n,c=2,n=s
प्रपश्यामो प्रपश् pos=v,p=1,n=p,l=lat
नृपते नृपति pos=n,g=m,c=8,n=s
दिव्य दिव्य pos=a,comp=y
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s