Original

तव शुश्रूषया चैव गान्धार्याश्च यशस्विनी ।भर्तुः सलोकतां कुन्ती गमिष्यति वधूस्तव ॥ १८ ॥

Segmented

तव शुश्रूषया च एव गान्धार्याः च यशस्विनी भर्तुः सलोकताम् कुन्ती गमिष्यति वधूः ते

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
शुश्रूषया शुश्रूषा pos=n,g=f,c=3,n=s
pos=i
एव एव pos=i
गान्धार्याः गान्धारी pos=n,g=f,c=6,n=s
pos=i
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
सलोकताम् सलोकता pos=n,g=f,c=2,n=s
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
गमिष्यति गम् pos=v,p=3,n=s,l=lrt
वधूः वधू pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s