Original

पाण्डुः स्मरति नित्यं च बलहन्तुः समीपतः ।त्वां सदैव महीपाल स त्वां श्रेयसि योक्ष्यति ॥ १७ ॥

Segmented

पाण्डुः स्मरति नित्यम् च बलहन्तुः समीपतः त्वाम् सदा एव महीपाल स त्वाम् श्रेयसि योक्ष्यति

Analysis

Word Lemma Parse
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
स्मरति स्मृ pos=v,p=3,n=s,l=lat
नित्यम् नित्यम् pos=i
pos=i
बलहन्तुः बलहन्तृ pos=n,g=m,c=6,n=s
समीपतः समीपतस् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
सदा सदा pos=i
एव एव pos=i
महीपाल महीपाल pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
श्रेयसि श्रेयस् pos=n,g=n,c=7,n=s
योक्ष्यति युज् pos=v,p=3,n=s,l=lrt