Original

त्वं चापि राजशार्दूल तपसोऽन्ते श्रिया वृतः ।गान्धारीसहितो गन्ता गतिं तेषां महात्मनाम् ॥ १६ ॥

Segmented

त्वम् च अपि राज-शार्दूल तपसो ऽन्ते श्रिया वृतः गान्धारी-सहितः गन्ता गतिम् तेषाम् महात्मनाम्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
अपि अपि pos=i
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
तपसो तपस् pos=n,g=n,c=6,n=s
ऽन्ते अन्त pos=n,g=m,c=7,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
गान्धारी गान्धारी pos=n,comp=y
सहितः सहित pos=a,g=m,c=1,n=s
गन्ता गम् pos=v,p=3,n=s,l=lrt
गतिम् गति pos=n,g=f,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p