Original

द्वैपायनप्रसादाच्च त्वमपीदं तपोवनम् ।राजन्नवाप्य दुष्प्रापां सिद्धिमग्र्यां गमिष्यसि ॥ १५ ॥

Segmented

द्वैपायन-प्रसादात् च त्वम् अपि इदम् तपः-वनम् राजन्न् अवाप्य दुष्प्रापाम् सिद्धिम् अग्र्याम् गमिष्यसि

Analysis

Word Lemma Parse
द्वैपायन द्वैपायन pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
तपः तपस् pos=n,comp=y
वनम् वन pos=n,g=n,c=2,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अवाप्य अवाप् pos=vi
दुष्प्रापाम् दुष्प्राप pos=a,g=f,c=2,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
अग्र्याम् अग्र्य pos=a,g=f,c=2,n=s
गमिष्यसि गम् pos=v,p=2,n=s,l=lrt