Original

शशलोमा च नामासीद्राजा परमधार्मिकः ।स चाप्यस्मिन्वने तप्त्वा तपो दिवमवाप्तवान् ॥ १४ ॥

Segmented

शशलोमा च नाम आसीत् राजा परम-धार्मिकः स च अपि अस्मिन् वने तप्त्वा तपो दिवम् अवाप्तवान्

Analysis

Word Lemma Parse
शशलोमा शशलोमन् pos=n,g=m,c=1,n=s
pos=i
नाम नाम pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अस्मिन् इदम् pos=n,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
तप्त्वा तप् pos=vi
तपो तपस् pos=n,g=n,c=2,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
अवाप्तवान् अवाप् pos=va,g=m,c=1,n=s,f=part