Original

भार्या समभवद्यस्य नर्मदा सरितां वरा ।सोऽस्मिन्नरण्ये नृपतिस्तपस्तप्त्वा दिवं गतः ॥ १३ ॥

Segmented

भार्या समभवद् यस्य नर्मदा सरिताम् वरा सो ऽस्मिन्न् अरण्ये नृपतिः तपः तप्त्वा दिवम् गतः

Analysis

Word Lemma Parse
भार्या भार्या pos=n,g=f,c=1,n=s
समभवद् सम्भू pos=v,p=3,n=s,l=lan
यस्य यद् pos=n,g=m,c=6,n=s
नर्मदा नर्मदा pos=n,g=f,c=1,n=s
सरिताम् सरित् pos=n,g=f,c=6,n=p
वरा वर pos=a,g=f,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽस्मिन्न् इदम् pos=n,g=n,c=7,n=s
अरण्ये अरण्य pos=n,g=n,c=7,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
तपः तपस् pos=n,g=n,c=2,n=s
तप्त्वा तप् pos=vi
दिवम् दिव् pos=n,g=,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part