Original

अस्मिन्नरण्ये नृपते मान्धातुरपि चात्मजः ।पुरुकुत्सो नृपः सिद्धिं महतीं समवाप्तवान् ॥ १२ ॥

Segmented

अस्मिन्न् अरण्ये नृपते मान्धातुः अपि च आत्मजः पुरुकुत्सो नृपः सिद्धिम् महतीम् समवाप्तवान्

Analysis

Word Lemma Parse
अस्मिन्न् इदम् pos=n,g=n,c=7,n=s
अरण्ये अरण्य pos=n,g=n,c=7,n=s
नृपते नृपति pos=n,g=m,c=8,n=s
मान्धातुः मान्धातृ pos=n,g=m,c=6,n=s
अपि अपि pos=i
pos=i
आत्मजः आत्मज pos=n,g=m,c=1,n=s
पुरुकुत्सो पुरुकुत्स pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
महतीम् महत् pos=a,g=f,c=2,n=s
समवाप्तवान् समवाप् pos=va,g=m,c=1,n=s,f=part