Original

तथा पृषध्रो नामासीद्राजा वज्रधरोपमः ।स चापि तपसा लेभे नाकपृष्ठमितो नृपः ॥ ११ ॥

Segmented

तथा पृषध्रो नाम आसीत् राजा वज्रधर-उपमः स च अपि तपसा लेभे नाक-पृष्ठम् इतो नृपः

Analysis

Word Lemma Parse
तथा तथा pos=i
पृषध्रो पृषध्र pos=n,g=m,c=1,n=s
नाम नाम pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
वज्रधर वज्रधर pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
नाक नाक pos=n,comp=y
पृष्ठम् पृष्ठ pos=n,g=n,c=2,n=s
इतो इतस् pos=i
नृपः नृप pos=n,g=m,c=1,n=s