Original

तथा शैलालयो राजा भगदत्तपितामहः ।तपोबलेनैव नृपो महेन्द्रसदनं गतः ॥ १० ॥

Segmented

तथा शैलालयो राजा भगदत्त-पितामहः तपः-बलेन एव नृपो महा-इन्द्र-सदनम् गतः

Analysis

Word Lemma Parse
तथा तथा pos=i
शैलालयो शैलालय pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भगदत्त भगदत्त pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s
तपः तपस् pos=n,comp=y
बलेन बल pos=n,g=n,c=3,n=s
एव एव pos=i
नृपो नृप pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
सदनम् सदन pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part