Original

वैशंपायन उवाच ।ततस्तस्मिन्मुनिश्रेष्ठा राजानं द्रष्टुमभ्ययुः ।नारदः पर्वतश्चैव देवलश्च महातपाः ॥ १ ॥

Segmented

वैशंपायन उवाच ततस् तस्मिन् मुनि-श्रेष्ठाः राजानम् द्रष्टुम् अभ्ययुः नारदः पर्वतः च एव देवलः च महातपाः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
मुनि मुनि pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
राजानम् राजन् pos=n,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
अभ्ययुः अभिया pos=v,p=3,n=p,l=lan
नारदः नारद pos=n,g=m,c=1,n=s
पर्वतः पर्वत pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
देवलः देवल pos=n,g=m,c=1,n=s
pos=i
महातपाः महातपस् pos=n,g=m,c=1,n=s