Original

तत्राश्रमपदं धीमानभिगम्य स पार्थिवः ।आससादाथ राजर्षिः शतयूपं मनीषिणम् ॥ ९ ॥

Segmented

तत्र आश्रम-पदम् धीमान् अभिगम्य स पार्थिवः आससाद अथ राज-ऋषिः शतयूपम् मनीषिणम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आश्रम आश्रम pos=n,comp=y
पदम् पद pos=n,g=n,c=2,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
अभिगम्य अभिगम् pos=vi
तद् pos=n,g=m,c=1,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
राज राजन् pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
शतयूपम् शतयूप pos=n,g=m,c=2,n=s
मनीषिणम् मनीषिन् pos=a,g=m,c=2,n=s