Original

ततो भागीरथीतीरात्कुरुक्षेत्रं जगाम सः ।सानुगो नृपतिर्विद्वान्नियतः संयतेन्द्रियः ॥ ८ ॥

Segmented

ततो भागीरथी-तीरात् कुरुक्षेत्रम् जगाम सः स अनुगः नृपतिः विद्वान् नियतः संयत-इन्द्रियः

Analysis

Word Lemma Parse
ततो ततस् pos=i
भागीरथी भागीरथी pos=n,comp=y
तीरात् तीर pos=n,g=m,c=5,n=s
कुरुक्षेत्रम् कुरुक्षेत्र pos=n,g=n,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s
pos=i
अनुगः अनुग pos=a,g=m,c=1,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
नियतः नियम् pos=va,g=m,c=1,n=s,f=part
संयत संयम् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s