Original

राज्ञस्तु याजकैस्तत्र कृतो वेदीपरिस्तरः ।जुहाव तत्र वह्निं स नृपतिः सत्यसंगरः ॥ ७ ॥

Segmented

राज्ञः तु याजकैः तत्र कृतो वेदि-परिस्तरः जुहाव तत्र वह्निम् स नृपतिः सत्य-संगरः

Analysis

Word Lemma Parse
राज्ञः राजन् pos=n,g=m,c=6,n=s
तु तु pos=i
याजकैः याजक pos=n,g=m,c=3,n=p
तत्र तत्र pos=i
कृतो कृ pos=va,g=m,c=1,n=s,f=part
वेदि वेदि pos=n,comp=y
परिस्तरः परिस्तर pos=n,g=m,c=1,n=s
जुहाव हु pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
वह्निम् वह्नि pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
संगरः संगर pos=n,g=m,c=1,n=s