Original

कृतशौचं ततो वृद्धं श्वशुरं कुन्तिभोजजा ।गान्धारीं च पृथा राजन्गङ्गातीरमुपानयत् ॥ ६ ॥

Segmented

कृत-शौचम् ततो वृद्धम् श्वशुरम् कुन्तिभोज-जा गान्धारीम् च पृथा राजन् गङ्गा-तीरम् उपानयत्

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
शौचम् शौच pos=n,g=m,c=2,n=s
ततो ततस् pos=i
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
श्वशुरम् श्वशुर pos=n,g=m,c=2,n=s
कुन्तिभोज कुन्तिभोज pos=n,comp=y
जा pos=a,g=f,c=1,n=s
गान्धारीम् गान्धारी pos=n,g=f,c=2,n=s
pos=i
पृथा पृथा pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
गङ्गा गङ्गा pos=n,comp=y
तीरम् तीर pos=n,g=n,c=2,n=s
उपानयत् उपनी pos=v,p=3,n=s,l=lan