Original

तथैवान्ये पृथक्सर्वे तीर्थेष्वाप्लुत्य भारत ।चक्रुः सर्वाः क्रियास्तत्र पुरुषा विदुरादयः ॥ ५ ॥

Segmented

तथा एव अन्ये पृथक् सर्वे तीर्थेषु आप्लुत्य भारत चक्रुः सर्वाः क्रियाः तत्र पुरुषा विदुर-आदयः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
पृथक् पृथक् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
तीर्थेषु तीर्थ pos=n,g=n,c=7,n=p
आप्लुत्य आप्लु pos=vi
भारत भारत pos=n,g=m,c=8,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
सर्वाः सर्व pos=n,g=f,c=2,n=p
क्रियाः क्रिया pos=n,g=f,c=2,n=p
तत्र तत्र pos=i
पुरुषा पुरुष pos=n,g=m,c=1,n=p
विदुर विदुर pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p