Original

स तैः परिवृतो राजा कथाभिरभिनन्द्य तान् ।अनुजज्ञे सशिष्यान्वै विधिवत्प्रतिपूज्य च ॥ ३ ॥

Segmented

स तैः परिवृतो राजा कथाभिः अभिनन्द्य तान् अनुजज्ञे स शिष्यान् वै विधिवत् प्रतिपूज्य च

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
परिवृतो परिवृ pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
कथाभिः कथा pos=n,g=f,c=3,n=p
अभिनन्द्य अभिनन्द् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
अनुजज्ञे अनुज्ञा pos=v,p=3,n=s,l=lit
pos=i
शिष्यान् शिष्य pos=n,g=m,c=2,n=p
वै वै pos=i
विधिवत् विधिवत् pos=i
प्रतिपूज्य प्रतिपूजय् pos=vi
pos=i