Original

तत्रैनं पर्युपातिष्ठन्ब्राह्मणा राष्ट्रवासिनः ।क्षत्रविट्शूद्रसंघाश्च बहवो भरतर्षभ ॥ २ ॥

Segmented

तत्र एनम् पर्युपातिष्ठन् ब्राह्मणा राष्ट्र-वासिनः क्षत्र-विः-शूद्र-संघाः च बहवो भरत-ऋषभ

Analysis

Word Lemma Parse
तत्र तत्र pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पर्युपातिष्ठन् पर्युपस्था pos=v,p=3,n=p,l=lan
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
राष्ट्र राष्ट्र pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p
क्षत्र क्षत्र pos=n,comp=y
विः विश् pos=n,comp=y
शूद्र शूद्र pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s