Original

क्षत्ता च धर्मार्थविदग्र्यबुद्धिः ससंजयस्तं नृपतिं सदारम् ।उपाचरद्घोरतपो जितात्मा तदा कृशो वल्कलचीरवासाः ॥ १८ ॥

Segmented

क्षत्ता च धर्म-अर्थ-विद् अग्र्य-बुद्धिः स संजयः तम् नृपतिम् स दारम् उपाचरद् घोर-तपः जित-आत्मा तदा कृशो वल्कल-चीर-वासाः

Analysis

Word Lemma Parse
क्षत्ता क्षत्तृ pos=n,g=m,c=1,n=s
pos=i
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
अग्र्य अग्र्य pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
pos=i
संजयः संजय pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
नृपतिम् नृपति pos=n,g=m,c=2,n=s
pos=i
दारम् दार pos=n,g=m,c=2,n=s
उपाचरद् उपचर् pos=v,p=3,n=s,l=lan
घोर घोर pos=a,comp=y
तपः तपस् pos=n,g=n,c=1,n=s
जित जि pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तदा तदा pos=i
कृशो कृश pos=a,g=m,c=1,n=s
वल्कल वल्कल pos=n,comp=y
चीर चीर pos=n,comp=y
वासाः वासस् pos=n,g=m,c=1,n=s